Bharat Bhumatra Stotra, भारत भूमातृ स्तोत्र

भारत भूमातृ स्तोत्र
Bharat Bhumatra Stotra

Bharat Bhumatra Stotra in Hindi
भारत भूमातृ स्तोत्र हिंदी पाठ

वन्दे मातरमव्यक्तां व्यक्तां च जननीं पराम् ।
दीनोहं बालक: कांक्षे सेवां जन्मनि जन्मनि ।। 1 ।।

सागरालिंगिता लक्ष्मीं जगज्जनककन्यकाम् ।
स्थितां हिमनगस्यांके पार्वतीमपरां भजे ।। 2 ।।

शुभ्रं धर्मध्वजं मातु: किं वा राशीकृतं यश: ।
रौप्यं वा मुकुटं दिव्यं वन्देऽहं तं हिमालयम् ।। 3 ।।

जाह्नवीयमुनासिन्धुब्रह्मपुत्रशतद्रुभि: ।
भूदेवीं पंचधाराभि सततं साभिषिचंति ।। 4 ।।

नगाधिपं धारयंती मस्तके रत्नमद्वयम् ।
काश्मीरं च ललाटे भ्रूमध्ये नेपालिकां शुभाम् ।। 5 ।।

नर्मदातापतीविंध्यसप्तपीठकमेखलाम् ।
पूर्वापराचलोरूँ च मलयं पादपीठके ।
मध्यदेशोदरे गुप्तानक्षयान् धनसंचयान् ।। 6 ।।

असुराणां पुरी लंका दासी यंच्चरणयो: कृता ।
 तां देवी भारतीं वन्दे मातरं विश्वपूजिताम् ।। 7 ।।

दृष्टा चैवोपनिषदां गीतशास्त्रप्रवर्तक: ।
षड्दर्शनप्रवक्ता च भगवान्पाणिनिर्मुनि: ।। 8 ।।

वाल्मीकिश्र्च तथा व्यास: कालिदासो महाकवि: ।
आर्यभट्टश्र्च भरत: शंकरोऽद्वैतकेसरी ।। 9 ।।

भीष्मरामार्जुना वीरा नृपौ रामयुधिष्ठिरौ ।
सावित्री द्रोपदी सीता दमयंती च तारका ।। 10 ।।

महाधान्यद्वितीयानि रत्नान्येतानि भूतले ।
जननी भारती तेषां रत्नगर्भा कथं न सा ।। 11 ।।

वसुंधरा रत्नगर्भा रसा विश्र्वंभरा क्षमा ।
सर्वसहा स्थिरा चैव भारती भूसुकन्यका ।। 12 ।।

रत्नाकर: स्वयं भक्त्या मुक्तो पायनपूर्वकम् ।
चरणान्क्षालयत्यस्या अंतद्रश्र्च दिवानिशम् ।। 13 ।।

 कैलासद्वारकाधीशौ रामेश्वरपुरीश्र्वरौ ।
द्वारपाला वभूबुश्र्च सौभाग्यं मातुरद्भुतम् ।। 14 ।।

पोषयन्ति सदा मातु: पर्वतस्तनमण्डलात् ।
नि:सृहाश्र्च पयोधारा: संततीनां परंपरा ।। 15 ।।

पुत्रवत्सलता मातुरगाथा हरिणा स्वयम् ।
अवतीर्योदरे सोढं गर्भदुखं पुन: पुन: ।। 16 ।।

मरणे जन्मकाले च मुमूर्षुर्नवबालक: ।
त्वदंके चैव संशेते अहो वत्सलता तव ।। 17 ।।

पद्मालया त्वमेवासि त्वमेव च सरस्वती ।
अन्नपूर्णा त्वमेवासि त्वमेव च शिवा सती ।। 18 ।।

त्वदृक्षा: कल्पवृक्षाश्र्च चिंतामणिशिला: शिला: ।
त्वद्वनं नन्दनं साक्षात्साक्षात्वं स्वर्गदेवता ।। 19 ।।

प्रतिजन्मनि मे चित्तं वित्तं देहश्र्च संतति: ।
त्वत्सेवानिरता भूयुर्माता त्वं करुणामयी ।। 20 ।।

न मे वांछाऽस्ति यशसि विद्वत्तवे न च वा सुखे ।
प्रभुत्वं नैव वा स्वर्गे मोक्षेत्यानंददायके ।। 21 ।।

परं च भारते जनम मानवस्य च वा पशो: ।
विहंगस्य च वा जन्तोर्व्रक्षपाषाणयोरपि ।। 22 ।।

निरंतरं भवतु मे मातृ सेवांशभाग्यभाक् ।
एषैव वांछा ह्रदये साक्षी सर्वात्मक: प्रभु: ।। 23 ।।

।। इति भारत भूमातृ स्तोत्र संपूर्णम्‌ ।।