Gajendra Moksha Stotram, गजेन्द्र मोक्ष स्तोत्र

गजेन्द्र मोक्ष स्तोत्र
Gajendra Moksha Stotram

श्रीशुक उवाच

एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि ।
जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥ १ ॥

गजेन्द्र उवाच

ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
पुरुषायादिबीजाय परेशायाभीधीमहि ॥ २ ॥

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योऽस्मात्परस्माच्च परस्तं प्रपद्दे स्वयंभुवम् ॥ ३ ॥

यः स्वात्मनीदं निजमाययार्पितम् ।
क्वचिद्विभांतं क्व च तत्तिरोहितम् ।।

अविद्धदृक् साक्ष्युभयम तदीक्षते ।
सआत्ममूलोऽवतु मां परात्पतरः ।। ४ ।।

कालेन पंचत्वमितेषु कृत्स्नशो ।
लोकेषु पालेषु च सर्वहेतुषु ।।

तमस्तदा ऽ ऽ सीद् गहनं गभीरम् ।
यस्तस्य पारे ऽ भिविराजते विभुः ॥ ५ ॥

न यस्य देवा ऋषयः पदं विदुः ।
जन्तुः पुनः कोऽर्हति गंतुमीरितुम् ।।

यथा नटस्याकृतिभिर्विचेष्टतो ।
दुरत्ययानुक्रमणः स माऽवतु ॥ ६ ॥

दिदृक्षवो यस्य पदं सुमंगलम् ।
विमुक्तसंगा मुनयः सुसाधवः ।।

चरंत्यलोकव्रतमव्रणं वने ।
भूतात्मभूतः सुह्रदः स मे गतिः ॥ ७ ॥

– गजेन्द्र मोक्ष स्तोत्र

न विद्यते यस्य च जन्म कर्म वा ।
न नामरुपे गुणदोष एव वा ।।

तथापि लोकाप्ययसंभवाय यः ।
स्वमायया तान्यनुकालमृच्छति ॥ ८ ॥

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।
अरुपायोरुरुपाय नम आश्र्चर्य कर्मणे ॥ ९ ॥

नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ॥ १० ॥

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्र्चिता ।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११ ॥

नमः शांताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२ ॥

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ १३ ॥

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नमः ॥ १४ ॥

नमो नमस्तेऽखिल कारणाय ।
निष्कारणायाद्भुत कारणाय ।।

सर्वागमाम्नायमहार्णवाय ।
नमोऽपवर्गाय परायणाय ॥ १५ ॥

गुणारणिच्छन्नचिदूष्मपाय ।
तत्क्षोभ-विस्फूर्जितमानसाय ।।

नैष्कर्म्यभावेन विवर्जितागम ।
स्वयंप्रकाशाय नमस्करोमि ॥ १६ ॥

मादृक्प्रपन्नपशुपाशविमोक्षणाय ।
मुक्ताय भुरिकरुणाय नमोऽलयाय ।।

स्वांशेनसर्वतनुभृत्मनसि-प्रतीत-प्रत्यग् ।
दृशे भगवते बृहते नमस्ते ॥ १७ ॥

आत्मात्मजाप्तगृहवित्तजनेषु सक्तैः ।
दुष्प्रापणाय गुणसंगविवर्जिताय ।।

मुक्तात्मभिः स्वह्रदये परिभाविताय ।
ज्ञानात्मने भगवते नमः ईश्र्वराय ॥ १८ ॥

यं धर्मकामार्थ-विमुक्तिकामाः ।
भजन्त इष्टां गतिमाप्नुवन्ति ।।

किंत्वाशिषो रात्यपि देहमव्ययम् ।
करोतु मेऽदभ्रदयो विमोक्षणम् ॥ १९ ॥

एकांतिनो यस्य न कंचनार्थम् ।
वांछन्ति ये वै भगवत् प्रपन्नाः ।।

अत्यद्भुतं तच्चरितं सुमंगलम् ।
गायन्त आनन्द समुद्रमग्नाः ॥ २० ॥

तमक्षरं ब्रह्म परं परेशम् ।
अव्यक्तमाध्यात्मिकयोगगम्यम् ।।

अतीन्द्रियं सूक्ष्ममिवातिदूरम् ।
अनंतमाद्यं परिपूर्णमिडे ॥ २१ ॥

यस्य ब्रह्मादयो देवा वेदा लोकाश्र्चराचराः ।
नामरुपविभेदेन फल्ग्व्या च कलया कृताः ॥ २२ ॥

यथार्चिषोऽग्ने सवितुर्गभस्तयोः ।
निर्यान्ति संयान्त्यसकृत् स्वरोचिषः ।।

तथा यतोऽयं गुणसंप्रवाहो ।
बुद्धिर्मनः ख्रानि शरीरसर्गाः ॥ २३ ॥

स वै न देवासुरमर्त्यतिर्यङ ।
न स्त्री न षंढो न पुमान् न जन्तुः ।।

नायं गुणः कर्म न सन्न चासन् ।
निषेधशेषो जयतादशेषः ॥ २४ ॥

जिजी विषे नाहमियामुया किम् ।
अन्तर्बहिश्र्चावृतयेभयोन्या ।।

इच्छामि कालेन न यस्य विप्लवः ।
तस्यात्मलोकावरणस्य मोक्षम् ॥ २५ ॥

सोऽहं विश्र्वसृजं विश्र्वमविश्र्वं विश्र्ववेदसम् ।
विश्र्वात्मानमजंब्रह्म प्रणतोऽस्मि परं पदम् ॥ २६ ॥

योगरंधितकर्माणो ह्रदि योग-विभाविते ।
योगिनो यं प्रपश्यति योगेशं तं नतोऽस्म्यहम् ॥ २७ ॥

नमो नमस्तुभ्यमसह्यवेग ।
शक्तित्रयायाखिलधीगुणाय ।।

प्रपन्नपालाय दुरन्तशक्तये ।
कदिन्द्रियाणामनवाप्यवर्त्मने ॥ २८ ॥

नायं वेद स्वमात्मानं यच्छक्त्याहं धिया हतम् ।
तं दुरत्ययमाहात्म्यं भगवंतमितोऽस्म्यहम् ॥ २९ ॥

श्रीशुक उवाच

एवं गजेन्द्र मुपवर्णितनिर्विशेषम् ।
ब्रह्मादयो विविधलिंग भिदाभिमानाः ।।

नैते यदोपससृपुनिंखिलात्मकत्वात् ।
तत्राखिलामरमयो हरिराविरासीत् ॥ ३० ॥

तं तद्वदार्तमुपलभ्य जगन्निवासः ।
स्तोत्रं निशम्य दिविजै सह संस्तुवद्भिः ।।

छंदोमयेन गरुडेन समुह्यमानः ।
चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥ ३१ ॥

सोऽन्तः सरस्युरुबलेन गृहीत आर्तो ।
दृष्टवा गरुत्मति हरिं ख उपात्तचक्रम् ।।

उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रात् ।
नारायणाखिलगुरो भगवन् नमस्ते ॥ ३२ ॥

तं वीक्ष्य पीडितमजः सहसावतीर्य ।
सग्राहमाशु सरसः कृपायोज्जहार ।।

ग्राहाद् विपाटितमुखादरिणा गजेन्द्रम् ।
संपश्यतां हरिरमूमुचदुस्त्रियाणाम् ॥ ३३ ॥

योऽसौ ग्राहः स वै सद्यः परमाश्र्चर्य रुपधृक् ।
मुक्तो देवलशापेन हुहु-गंधर्व सत्तमः ।।

सोऽनुकंपित ईशेन परिक्रम्य प्रणम्य तम् ।
लोकस्य पश्यतो लोकं स्वमगान्मुक्त-किल्बिषः ॥ ३४ ॥

गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबंधनात् ।
प्राप्तो भगवतो रुपं पीतवासाश्र्चतुर्भुजः ।।

एवं विमोक्ष्य गजयुथपमब्जनाभः ।
स्तेनापि पार्षदगति गमितेन युक्तः ॥ ३५ ॥

गंधर्वसिद्धविबुधैरुपगीयमान ।
कर्माभ्दुतं स्वभवनं गरुडासनोऽगात् ॥ ३६ ॥

॥ इति श्रीमद् भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे गजेंन्द्रमोक्षणे तृतीयोऽध्यायः ॥

Gajendra Moksha Stotram in Hindi
गजेन्द्र मोक्ष स्तोत्र हिंदी पाठ

shrishuk uvach

evam vyavasito buddhya samadhay mano hradi ।
jajap paramam japyam prakjanmanyanushikshitam ।। 1 ।।

gajendra uvach

om namo bhagavate tasmai yat etachidatmakam ।
purushayadibijay pareshayaabheedhimahi ।। 2 ।।

yasminnidam yataschedam yenedam ya idam svayam ।
yo̕smatparasmach parastam prapadde svayambhuvam ।। 3 ।।

yah svatmaneedam nijamayayaarpitam ।
kvachidvibhantam kva ch tatirohitam ।।

aviddhadruk sakshyubhayam tadikshate ।
saatmamulo̕vatu maam paratpatarah ।। 4 ।।

kalen panchatvamiteshu krutsnasho ।
lokeshu paleshu ch sarvahetushu ।।

tamastada ̕ ̕ sid gahanam gabhiram ।
yastasya pare ̕ bhivirajate vibhuh ।। 5 ।।

na yasya deva rishayah padam viduh ।
jantuh punah ko̕rhati gantumeeritum ।।

yatha natasyakrutibhirvicheshtato ।
duratyayanukramanah sa maa̕vatu ।। 6 ।।

didrukshavo yasya padam sumangalam ।
vimuktasanga munayah susadhavah ।।

charantyalokavratamavranam vane ।
bhutatmabhutah suhradah sa me gatih ।। 7 ।।

– gajendra moksh stotra

na vidyate yasya ch janm karm va ।
na namarupe gunadosh eva va ।।

tathapi lokaapyayasambhavay yah ।
svamayaya tanyanukalamruchati ।। 8 ।।

tasmai namah pareshay bramane̕nantashaktaye ।
arupayorurupay nam aashrcharya karmane ।। 9 ।।

nam aatmapradipay sakshine paramatmane ।
namo giram viduray manasaschetasamapi ।। 10 ।।

sattven pratilabhyay naishkarmyen vipashrchita ।
namah kaivalyanathay nirvanasukhasamvide ।। 11 ।।

namah shantaay ghoray mudhay gunadharmine ।
nirvisheshay samyay namo dnyanaghanay ch ।। 12 ।।

kshetragnyay namastubhyam sarvaadhyakshay sakshine ।
purushayatmamulay mulprakrutaye namah ।। 13 ।।

sarvendriyagunadrashtre sarvapratyayahetave ।
asatachayayoktay sadabhasay te namah ।। 14 ।।

namo namaste̕khil karanay ।
nishkaranayadbhut karanay ।।

sarvagamaamnayamaharnavay ।
namo̕pavargay parayanay ।। 15 ।।

gunaranicchhannachidushmapay ।
takshobha-visphoorjitamanasay ।।

naishkarmyabhaven vivarjitagam ।
svayamprakashay namaskaromi ।। 16 ।।

madrukprapannapashupashavimokshanay ।
muktay bhurikarunay namo̕layay ।।

svanshenasarvatanubhrutmansi-pratit-pratyag ।
drshe bhagavate bruhate namaste ।। 17 ।।

aatmatmajaptagruhavittajaneshu saktaih ।
dusprapanay gunasangavivarjitay ।।

muktatmabhih svahradaye paribhavitay ।
dnyanatmane bhagavate namah ishrvaray ।। 18 ।।

yam dharmakamarth-vimuktikamah ।
bhajant ishtam gatimapnuvanti ।।

kintvashisho ratyapi dehamavyayam ।
karotu me̕dabhradayo vimokshanam ।। 19 ।।

ekantino yasya na kanchanartham ।
vanghhanti ye vai bhagavat prapannah ।।

atyadbhutam tacharitam sumangalam ।
gayant anand samudramagnah ।। 20 ।।

tamaksharam bram param paresham ।
avyaktamadhyatmikayogagamyam ।।

atindriyam sukshmamivatiduram ।
anantamadyam paripurnamide ।। 21 ।।

yasya bramadayo deva veda lokashrcharacharah ।
namarupavibheden falgvya ch kalaya krutah ।। 22 ।।

yatharchisho̕gne saviturgabhastayoh ।
niryanti sanyaantyaskrut svarochishah ।।

tatha yato̕yam gunasampravaho ।
buddhirmanah khrani sharirasargah ।। 23 ।।

sa vai na devasuramartyatiryang ।
na stri na shandho na puman na jantuh ।।

nayam gunah karm na sann chasan ।
nishedhashesho jayatadasheshah ।। 24 ।।

jiji vishe nahamiyamuya kim ।
antarbahishrchavrutayebhayonya ।।

ichami kalen na yasya viplavah ।
tasyatmalokaavaranasya moksham ।। 25 ।।

so̕ham vishrvasrijam vishrvamvishrvam vishrvavedasam ।
vishrvatmanamajambram pranato̕smi param padam ।। 26 ।।

yogarandhitakarmano hradi yog-vibhavite ।
yogino yam prapashyati yogesham tam nato̕smyaham ।। 27 ।।

namo namastubhyamasahyaveg ।
shaktitrayayakhildheegunay ।।

prapannapalay durantashaktaye ।
kadindriyanamanavapyavartmane ।। 28 ।।

nayam ved svamatmanam yacchhaktyaham dhiya hatam ।
tam duratyayamahatmyam bhagavantamito̕smyaham ।। 29 ।।

shrishuk uvach

evam gajendra mupavarnitanirvishesham ।
bramadayo vividhaling bhidabhimanah ।।

naite yadopasasripuninkhilatmakatvat ।
tatrakhilamaramayo hariravirasit ।। 30 ।।

tam tadvadartamupalabhya jagannivasah ।
stotram nishamya divijai sah sanstuvadbhih ।।

chhandomayen garuden samuhyamanah ।
chakrayudho̕bhyagamadashu yato gajendrah ।। 31 ।।

so̕ntah sarasyurubalen grihit aarto ।
drushtava garutmati harim kh upattachakram ।।

utkshipya sambujakaram giramah krichrat ।
narayanaakhilaguro bhagavan namaste ।। 32 ।।

tam vikshya piditamajah sahasavatirya ।
sagrahamaashu sarasah krupayojjahar ।।

grahad vipatitamukhaadarina gajendram ।
sampashyatam hariramumuchadustriyanam ।। 33 ।।

yo̕sau grahah sa vai sadyah paramakcharya rupdhruk ।
mukto devalashapen huhu-gandharva sattamah ।।

so̕nukampit ishen parikramya pranamya tam ।
lokasya pashyato lokam svamaganmukt-kilbishah ।। 34 ।।

gajendro bhagavatsparshaad vimukto̕dnyanabandhanat ।
prapto bhagavato rupam pitvasashrchaturbhujah ।।

evam vimokshya gajayuthapamabjanabhah ।
stenaapi parshadagati gamiten yuktah ।। 35 ।।

gandharvasiddhavibudhairupagiyaman ।
karmabhdutam svabhavanam garudasano̕gat ।। 36 ।।

।। iti shrimad bhagavate mahapurane paramahansyam sanhitayam ashtamaskandhe gajenndramokshane trutiyo̕dhyayah ।।

BUY RELIGIOUS BOOKS