सर्वकामना सिद्धि स्तोत्र
Kamna Siddhi Stotra
सर्वकामना सिद्धि स्तोत्र हिंदी पाठ
Kamna Siddhi Stotra in Hindi
श्री हिरण्यमयी हस्तिवाहिनी, संपत्तिशक्तिदायिनी ।
मोक्षमुक्तिप्रदायिनी सद्बुद्धिशक्तिदात्रिणी ।। १ ।।
सन्ततिसम्वृद्धिदायिनी शुभशिष्यवृन्दप्रदायिनी ।
नवरत्ना नारायणी भगवती भद्रकारिणी ।। २ ।।
धर्मन्यायनीतिदा विद्याकलाकौशल्यदा ।
प्रेमभक्तिवरसेवाप्रदा राजद्वारयशविजयदा ।। ३ ।।
धनद्रव्यअन्नवस्त्रदा प्रकृति पद्मा कीर्तिदा ।
सुखभोगवैभवशान्तिदा साहित्यसौरभदायिका ।। ४ ।।
वंशवेलिवृद्धिका कुलकुटुम्बापौरुषप्रचारिका ।
स्वज्ञातिप्रतिष्ठाप्रसारिका स्वजातिप्रसिद्धिप्राप्तिका ।। ५ ।।
भव्यभाग्योदयकारिका रम्यदेशोदयउद्भाषिका ।
सर्वकार्यसिद्धिकारिका भूतप्रेतबाधावाशिका ।। ६ ।।
अनाथअधमोमोद्धारिका पतितपावनकारिका ।
मनवाञ्छितफलदायिका सर्वनरनारीमोहनेच्छापूर्णिका ।। ७ ।।
साधनज्ञानसंरक्षिका मुमुक्षुभावसमर्थिका ।
जिज्ञासुजनज्योतिर्धरा सुपात्रमानसम्वर्द्धिका ।। ८ ।।
अक्षरज्ञानसङ्गतिका स्वात्मज्ञानसन्तुष्टिका ।
पुरुषार्थप्रतापअर्पिता पराक्रमप्रभावसमर्पिता ।। ९ ।।
स्वावलम्बनवृत्तिवृद्धिका स्वाश्रयप्रवृत्तिपुष्टिका ।
प्रतिस्पर्द्धीशत्रुनाशिका सर्वऐक्यमार्गप्रकाशिका ।। १० ।।
जाज्वल्यजीवनज्योतिदा षड्रिपुदलसंहारिका ।
भवसिन्धुभयविदारिका संसारनाव सुकानिका ।। ११ ।।
चौरनामस्थानदर्शिका रोगऔषाधीप्रदर्शिका ।
इच्छितवस्तुप्राप्तिका उरअभिलाषापूर्णिका ।। १२ ।।
श्री देवी मङ्गला गुरुदेवशापनिर्मूलिका ।
आद्यशक्ति इन्दिरा ऋद्धिसिद्धिदा रमा ।। १३ ।।
सिन्धुसुता विष्णुप्रिया पूर्वजन्मपापविमोचना ।
दुःखदैन्यविध्नविमोचना नवग्रहदोषनिवारणा ।। १४ ।।
ॐ ह्रीं क्लीं श्रीं श्रीसर्वकामनासिद्धि महायन्त्रदेवतास्वरुपिणी श्रीमहामाया महादेवी महाशक्ति महालक्ष्म्यै नमो नमः । ॐ ह्रीं श्रीपरब्रह्म परमेश्वरी । भाग्यविधाता भाग्योदय कर्त्ता भाग्यलेखा भगवती भाग्येश्वरी ॐ ह्रीं । कुतूहलदर्शक, पूर्वजन्मदर्शक, भूतवर्तमानभविष्यदर्शक, पुनर्जन्मदर्शक, त्रिकालज्ञानप्रदर्शक, दैवीज्योतिष महाविद्याभाषिणी त्रिपुरेश्वरी । अद्भुत, अपूर्व,अलौकिक,अनुपम,अद्वितिय, सामुद्रिकविज्ञानरहस्यरागिनी, श्रीसिद्धिदायिनी । सर्वोपरिसर्वकौतुकानि दर्शय दर्शय, हृदयेच्छित सर्वइच्छा पूरयपूरय, ॐ स्वाहा ।
ॐ नमो नारायणी नवदुर्गेश्वरी । कमला, कमलशायिनी,कर्णस्वरदायिनी, कर्णेश्वरी, अगम्य अदृश्य अगोचर अकल्प्य अमोघ अधारे, सत्यवादिनी,आकर्षणमुखी,अवनीआकर्षिणी, मोहनमुखी,महिमोहिनी,वश्यमुखी, विश्ववशीकरणी, राजमुखी, जगजादुगरणी, सर्वनरनारीमोहनवश्यकारिणी, मम करणे अवतरअवतर, नग्नसत्य कथय कथय । अतीत अनाम वर्तनम् । मातृ मम नयने दर्शन ।
ॐ नमो श्रीकरणेश्वरी देवी सुरा शक्तिदायिनी । मम सर्वेप्सित सर्वकार्यसिद्धि कुरु कुरु स्वाहा ।
ॐ श्रीं ऐं ह्रीं क्लीं श्रीमहामाया महाशक्ति महालक्ष्मी महादेव्यै विच्चेविच्चे श्रीमहादेवी महालक्ष्मी महामाया महाशक्त्यै क्लीं ह्रीं ऐं श्रीं ॐ ।
ॐ श्री पारिजातपुष्पगुच्छधारिण्यै नमः ।
ॐ श्री ऐरावतहस्तिवाहिन्यै नमः ।
ॐ श्री कल्पवृक्षफलभक्षिण्यै नमः ।
ॐ ॐ श्रीकामदुर्गा पयःपानकारिण्यै नमः ।
ॐ श्री नन्दनवनविलासिन्यै नमः ।
ॐ श्री सुरगंगाजलविहारिण्यै नमः ।
ॐ श्री मन्दारसुमनहारशोभिन्यै नमः ।
ॐ श्री देवराजहंसलालिन्यै नमः ।
ॐ श्री अष्टदलकमलयन्त्ररूपिण्यै नमः ।
ॐ श्री वसंतविहारिण्यै नमः ।
ॐ श्री सुमनसरोजनिवासिन्यै नमः ।
ॐ श्री कुसुमकुञ्ज भोगिन्यै नमः ।
ॐ श्री पुष्पपुञ्जवासिन्यै नमः ।
ॐ श्री रतिरूपवरगंजनायै नमः ।
ॐ श्री त्रिलोकपालिन्यै नमः ।
ॐ श्री स्वर्गमृत्युपातालभुमिराजकर्त्र्यै नमः ।
ॐ श्री लक्ष्मीयन्त्रेभ्यो नमः ।
ॐ श्रीशक्तियंत्रेभ्यो नमः ।
ॐ श्रीदेवीयन्त्रेभ्यो नमः ।
ॐ श्रीरसेश्वरीयंत्रेभ्यो नमः ।
ॐ श्रीऋद्धियंत्रेभ्यो नमः ।
ॐ श्रीसिद्धियंत्रेभ्यो नमः ।
ॐ श्रीकीर्तिदायंत्रेभ्यो नमः ।
ॐ श्रीप्रीतिदायंत्रेभ्यो नमः ।
ॐ श्रीइन्दिरायंत्रेभ्यो नमः ।
ॐ श्रीकमलायंत्रेभ्यो नमः ।
ॐ श्रीहिरण्यवर्णयंत्रेभ्यो नमः ।
ॐ श्रीरत्नगर्भायंत्रेभ्यो नमः ।
ॐ श्रीसुवर्णयंत्रेभ्यो नमः ।
ॐ श्रीसुप्रभायंत्रेभ्यो नमः ।
ॐ श्रीपङ्कनीयंत्रेभ्यो नमः ।
ॐ श्रीराधिकायंत्रेभ्यो नमः ।
ॐ श्रीपद्मयंत्रेभ्यो नमः ।
ॐ श्रीरमायंत्रेभ्यो नमः ।
ॐ श्रीलज्जायंत्रेभ्यो नमः ।
ॐ श्रीजयायंत्रेभ्यो नमः ।
ॐ श्रीपोषिणीयंत्रेभ्यो नमः ।
ॐ श्रीसरोजिनीयंत्रेभ्यो नमः ।
ॐ श्रीहस्तिवाहिनीयंत्रेभ्यो नमः ।
ॐ श्रीगरुड़वाहिनीयंत्रेभ्यो नमः ।
ॐ श्रीसिंहासनयंत्रेभ्यो नमः ।
ॐ श्रीकमलासनयंत्रेभ्यो नमः ।
ॐ श्रीरुष्टिणीयंत्रेभ्यो नमः ।
ॐ श्रीपुष्टिणीयंत्रेभ्यो नमः ।
ॐ श्री तुष्टिनीयंत्रेभ्यो नमः ।
ॐ श्रीवृद्धिनीयंत्रेभ्यो नमः ।
ॐ श्रीपालिनीयंत्रेभ्यो नमः ।
ॐ श्रीपोषिणीयंत्रेभ्यो नमः ।
ॐ श्रीरक्षिणीयंत्रेभ्यो नमः ।
ॐ श्रीवैष्णवीयंत्रेभ्यो नमः ।
श्री मानवेष्टाभ्यो नमः ।
श्रीसुरेराष्टाभ्यो नमः ।
श्रीकुबेराष्टाभ्यो नमः ।
श्रीत्रिलोकाष्टाभ्यो नमः ।
श्रीमोक्षयंत्रेभ्यो नमः ।
श्रीभुक्तियंत्रेभ्यो नमः ।
श्रीकल्याणयंत्रेभ्यो नमः ।
श्रीनवार्णयंत्रेभ्यो नमः ।
श्रीअक्षस्थानयंत्रेभ्यो नमः ।
श्रीसुरस्थानयंत्रेभ्यो नमः ।
श्रीप्रज्ञावतीयंत्रेभ्यो नमः ।
श्रीपद्मावतीयंत्रेभ्यो नमः ।
श्रीशङ्खचक्रगदापद्मधरायंत्रेभ्यो नमः ।
श्रीमहालक्ष्मीयंत्रेभ्यो नमः ।
श्री लक्ष्मीनारायणयंत्रेभ्यो नमः ।
ॐ श्रीं ह्रीं क्लीं श्रीं श्रीमहामायादेवी महाशक्ति महालक्ष्मीस्वरूपा ।
श्री सर्वकामनासिद्धि महायन्त्रदेवताभ्यो नमः ।
ॐ विष्णुपत्नीं क्षमादेवीं माध्वीं च माधव प्रिया ।
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ।।
ॐ महालक्ष्मी च विद्महे विष्णुपत्नि च धीमहि तन्नो लक्ष्मी प्रचोदयात् ।
मम सर्वकार्यसिद्धिं कुरु कुरु स्वाहा ।।
।। सर्वकामना सिद्धि स्तोत्र संपूर्ण ।।