Maa Chinnamasta Stotram Lyrics
माँ छिन्नमस्ता स्तोत्र पाठ
anandayitri parameshvari vedagarbhe matah purandarpurantaralabdhanetre ।
lakshmimsheshajagatam paribhavayantah santo bhajanti bhavatim dhanadeshalabdhyai ।। 1 ।।
lajjanugam vimalvidrumakantikantam kantanuragarasikah parameshvari tvaam ।
ye bhavayanti manasa manujast ete simantinibhiranisham paribhavyamanah ।। 2 ।।
maayamayim nikhilapatakakotikutavidravinim bhrushamasanshayino bhajanti ।
tvaam padmasundaratanum tarunarunasyam pashankushabhayavaradyakaram varastraih ।। 3 ।।
te tarkakarkashadhiyah shrutishastrashilpaishchhando̕- bhishobhitamukhah sakalagamagnyah ।sarvagnyalabdhavibhavaah kumudenduvarnam ye vagbhave ch bhavatim paribhavayanti ।। 4 ।।
vajrapanunnahridaya samayadruhaste vairochane madanamandirgasyamatah ।
maayadvayanugatavigrahabhushita̕si divyastravahnivanitanugata̕si dhanye ।। 5 ।।
vruttatrayaashtadalavahnipurahsarasya martandamandalagatam paribhavayanti ।
ye vahnikutsadrshim manipurkantaste kalakantakavidambanachanchavah syuh ।। 6 ।।
kalagarubhramarachandanakundagol-khandairanangamadanodbhavamadanibhih । sindurkunkumapatirahimairvidhay sanmandalam taduparih yajenmrudanim ।। 7 ।।
chanchattadinmihirakotikaram vichela-mudyatkabandharudhiram dvibhujam trinetram ।
vaame vikirnakachashirshakare pare tamide param paramakartrikaya sametam ।। 8 ।।
kameshvaranganilayam kalaya sudhanshorvibhrajmanahridayamapare smaranti ।
suptaahirajasadrshim parameshvarastham tvaamadrirajatanaye ch samanamanah ।। 9 ।।
lingatrayoparigatamapi vahnichakra-pithanugam sarasijasanasannivishtam ।
suptam prabodhya bhavatim manuja guruktahunkaravayuvashibhirmanasa bhajanti ।। 10 ।।
shubhrasi shantikakathasu tathaiv pita stambhe reporath ch shubhratarasi matah ।
uchatane̕pyasitakarmasukarmani tvam sansevyase sphatikakantiranantachare ।। 11 ।।
tvaamutpalairmadhuyutairmadhunopanitairgavyaih payovilulitaih shatamev kunde ।
saajyaisch toshayati yah purushastrisandhyam shanmasato bhavati shakrasamo hi bhumau ।। 12 ।।
jagratsvapannapi shive tav mantrarajmevam vichintayati yo manasa vidhignyah ।
sansarasagarasamruddharane vahitram chitram na bhutajanane̕pi jagatsu punsah ।। 13 ।।
iyam vidya vandya hariharavirinchiprabhrutibhih puraraterantah puramidamagamyam pashujanaih । sudhaamandanandaih pashupatisamanavyasanibhih sudhasevyaih sadbhirgurucharanasansarachaturaih ।। 14 ।।
kunde va mandale va shuchirath manuna bhavayatyev mantri sansthapyochairjuhoti prasavasufaladaih padmapalashakanam ।
ham kshiraistilairvaam samadhukakusumairmalatibandhujatishvetairabdham sakanamapi varasamidha sampade sarvasiddhyai ।। 15 ।।
andhah saajyam samansam dadhiyutamathava yo̕nvaham yamininam madhye devyai dadati prabhavati gruhagaa shriramushyavakhanda ।
aajyam mansam saraktam tilayutamathava tandulam payasam va hutva mansam trisandhyam sa bhavati manujo bhutibhirbhutnathah ।। 16 ।।
idam devyah stotram pathati manujo yastrisamayam shuchirbhutva vishve bhavati dhanado vasavasamah ।
vasha bhupaah kanta nikhilaripuhantuh surgana bhavantyuchairvacho yadih nanu masaistribhirapi ।। 17 ।।
।। iti maa chhinnamasta stotra sampurnam ।।