Maa Chinnamasta Stotram, माँ छिन्नमस्ता स्तोत्र

माँ छिन्नमस्ता स्तोत्र
Maa Chinnamasta Stotram

Maa Chinnamasta Stotram in Hindi
माँ छिन्नमस्ता स्तोत्र हिंदी पाठ

आनन्दयित्रि परमेश्वरि वेदगर्भे मातः पुरन्दरपुरान्तरलब्धनेत्रे ।
लक्ष्मीमशेषजगतां परिभावयन्तः सन्तो भजन्ति भवतीं धनदेशलब्ध्यै ॥ १ ॥

लज्जानुगां विमलविद्रुमकान्तिकान्तां कान्तानुरागरसिकाः परमेश्वरि त्वाम् ।
ये भावयन्ति मनसा मनुजास्त एते सीमन्तिनीभिरनिशं परिभाव्यमानाः ॥ २ ॥

मायामयीं निखिलपातककोटिकूटविद्राविणीं भृशमसंशयिनो भजन्ति ।
त्वां पद्मसुन्दरतनुं तरुणारुणास्यां पाशाङ्कुशाभयवराद्यकरां वरास्त्रैः ॥ ३ ॥

ते तर्ककर्कशधियः श्रुतिशास्त्रशिल्पैश्छन्दोऽ- भिशोभितमुखाः सकलागमज्ञाः ।
सर्वज्ञलब्धविभवाः कुमुदेन्दुवर्णां ये वाग्भवे च भवतीं परिभावयन्ति ॥ ४ ॥

वज्रपणुन्नहृदया समयद्रुहस्ते वैरोचने मदनमन्दिरगास्यमातः ।
मायाद्वयानुगतविग्रहभूषिताऽसि दिव्यास्त्रवह्निवनितानुगताऽसि धन्ये ॥ ५ ॥

वृत्तत्रयाष्टदलवह्निपुरःसरस्य मार्तण्डमण्डलगतां परिभावयन्ति ।
ये वह्निकूटसदृशीं मणिपूरकान्तस्ते कालकण्टकविडम्बनचञ्चवः स्युः ॥ ६ ॥

कालागरुभ्रमरचन्दनकुण्डगोल- खण्डैरनङ्गमदनोद्भवमादनीभिः ।
सिन्दूरकुङ्कुमपटीरहिमैर्विधाय सन्मण्डलं तदुपरीह यजेन्मृडानीम् ॥ ७ ॥

चञ्चत्तडिन्मिहिरकोटिकरां विचेला- मुद्यत्कबन्धरुधिरां द्विभुजां त्रिनेत्राम् ।
वामे विकीर्णकचशीर्षकरे परे तामीडे परं परमकर्त्रिकया समेताम् ॥ ८ ॥

कामेश्वराङ्गनिलयां कलया सुधांशोर्विभ्राजमानहृदयामपरे स्मरन्ति ।
सुप्ताहिराजसदृशीं परमेश्वरस्थां त्वामाद्रिराजतनये च समानमानाः ॥ ९ ॥

लिङ्गत्रयोपरिगतामपि वह्निचक्र- पीठानुगां सरसिजासनसन्निविष्टाम् ।
सुप्तां प्रबोध्य भवतीं मनुजा गुरूक्तहूँकारवायुवशिभिर्मनसा भजन्ति ॥ १० ॥

शुभ्रासि शान्तिककथासु तथैव पीता स्तम्भे रिपोरथ च शुभ्रतरासि मातः ।
उच्चाटनेऽप्यसितकर्मसुकर्मणि त्वं संसेव्यसे स्फटिककान्तिरनन्तचारे ॥ ११ ॥

त्वामुत्पलैर्मधुयुतैर्मधुनोपनीतैर्गव्यैः पयोविलुलितैः शतमेव कुण्डे ।
साज्यैश्च तोषयति यः पुरुषस्त्रिसन्ध्यं षण्मासतो भवति शक्रसमो हि भूमौ ॥ १२ ॥

जाग्रत्स्वपन्नपि शिवे तव मन्त्रराजमेवं विचिन्तयति यो मनसा विधिज्ञः ।
संसारसागरसमृद्धरणे वहित्रं चित्रं न भूतजननेऽपि जगत्सु पुंसः ॥ १३ ॥

इयं विद्या वन्द्या हरिहरविरिञ्चिप्रभृतिभिः पुरारातेरन्तः पुरमिदमगम्यं पशुजनैः ।
सुधामन्दानन्दैः पशुपतिसमानव्यसनिभिः सुधासेव्यैः सद्भिर्गुरुचरणसंसारचतुरैः ॥ १४ ॥

कुण्डे वा मण्डले वा शुचिरथ मनुना भावयत्येव मन्त्री संस्थाप्योच्चैर्जुहोति प्रसवसुफलदैः पद्मपालाशकानाम् ।
हैमं क्षीरैस्तिलैर्वां समधुककुसुमैर्मालतीबन्धुजातीश्वेतैरब्धं सकानामपि वरसमिधा सम्पदे सर्वसिद्ध्यै ॥ १५ ॥

अन्धः साज्यं समांसं दधियुतमथवा योऽन्वहं यामिनीनां मध्ये देव्यै ददाति प्रभवति गृहगा श्रीरमुष्यावखण्डा ।
आज्यं मांसं सरक्तं तिलयुतमथवा तण्डुलं पायसं वा हुत्वा मांसं त्रिसन्ध्यं स भवति मनुजो भूतिभिर्भूतनाथः ॥ १६ ॥

इदं देव्याः स्तोत्रं पठति मनुजो यस्त्रिसमयं शुचिर्भूत्वा विश्वे भवति धनदो वासवसमः ।
वशा भूपाः कान्ता निखिलरिपुहन्तुः सुरगणा भवन्त्युच्चैर्वाचो यदिह ननु मासैस्त्रिभिरपि ॥ १७ ॥

॥ इति माँ छिन्नमस्ता स्तोत्र सम्पूर्णम् ॥

Maa Chinnamasta Stotram Lyrics
माँ छिन्नमस्ता स्तोत्र पाठ

anandayitri parameshvari vedagarbhe matah purandarpurantaralabdhanetre ।
lakshmimsheshajagatam paribhavayantah santo bhajanti bhavatim dhanadeshalabdhyai ।। 1 ।।

lajjanugam vimalvidrumakantikantam kantanuragarasikah parameshvari tvaam ।
ye bhavayanti manasa manujast ete simantinibhiranisham paribhavyamanah ।। 2 ।।

maayamayim nikhilapatakakotikutavidravinim bhrushamasanshayino bhajanti ।
tvaam padmasundaratanum tarunarunasyam pashankushabhayavaradyakaram varastraih ।। 3 ।।

te tarkakarkashadhiyah shrutishastrashilpaishchhando̕- bhishobhitamukhah sakalagamagnyah ।sarvagnyalabdhavibhavaah kumudenduvarnam ye vagbhave ch bhavatim paribhavayanti ।। 4 ।।

vajrapanunnahridaya samayadruhaste vairochane madanamandirgasyamatah ।
maayadvayanugatavigrahabhushita̕si divyastravahnivanitanugata̕si dhanye ।। 5 ।।

vruttatrayaashtadalavahnipurahsarasya martandamandalagatam paribhavayanti ।
ye vahnikutsadrshim manipurkantaste kalakantakavidambanachanchavah syuh ।। 6 ।।

kalagarubhramarachandanakundagol-khandairanangamadanodbhavamadanibhih । sindurkunkumapatirahimairvidhay sanmandalam taduparih yajenmrudanim ।। 7 ।।

chanchattadinmihirakotikaram vichela-mudyatkabandharudhiram dvibhujam trinetram ।
vaame vikirnakachashirshakare pare tamide param paramakartrikaya sametam ।। 8 ।।

kameshvaranganilayam kalaya sudhanshorvibhrajmanahridayamapare smaranti ।
suptaahirajasadrshim parameshvarastham tvaamadrirajatanaye ch samanamanah ।। 9 ।।

lingatrayoparigatamapi vahnichakra-pithanugam sarasijasanasannivishtam ।
suptam prabodhya bhavatim manuja guruktahunkaravayuvashibhirmanasa bhajanti ।। 10 ।।

shubhrasi shantikakathasu tathaiv pita stambhe reporath ch shubhratarasi matah ।
uchatane̕pyasitakarmasukarmani tvam sansevyase sphatikakantiranantachare ।। 11 ।।

tvaamutpalairmadhuyutairmadhunopanitairgavyaih payovilulitaih shatamev kunde ।
saajyaisch toshayati yah purushastrisandhyam shanmasato bhavati shakrasamo hi bhumau ।। 12 ।।

jagratsvapannapi shive tav mantrarajmevam vichintayati yo manasa vidhignyah ।
sansarasagarasamruddharane vahitram chitram na bhutajanane̕pi jagatsu punsah ।। 13 ।।

iyam vidya vandya hariharavirinchiprabhrutibhih puraraterantah puramidamagamyam pashujanaih । sudhaamandanandaih pashupatisamanavyasanibhih sudhasevyaih sadbhirgurucharanasansarachaturaih ।। 14 ।।

kunde va mandale va shuchirath manuna bhavayatyev mantri sansthapyochairjuhoti prasavasufaladaih padmapalashakanam ।
ham kshiraistilairvaam samadhukakusumairmalatibandhujatishvetairabdham sakanamapi varasamidha sampade sarvasiddhyai ।। 15 ।।

andhah saajyam samansam dadhiyutamathava yo̕nvaham yamininam madhye devyai dadati prabhavati gruhagaa shriramushyavakhanda ।
aajyam mansam saraktam tilayutamathava tandulam payasam va hutva mansam trisandhyam sa bhavati manujo bhutibhirbhutnathah ।। 16 ।।

idam devyah stotram pathati manujo yastrisamayam shuchirbhutva vishve bhavati dhanado vasavasamah ।
vasha bhupaah kanta nikhilaripuhantuh surgana bhavantyuchairvacho yadih nanu masaistribhirapi ।। 17 ।।

।। iti maa chhinnamasta stotra sampurnam ।।

BUY RELIGIOUS BOOKS