Panchmukhi Hanuman Kavach
पंचमुखी हनुमान कवच
Panchmukhi Hanuman Kavach (पंचमुखी हनुमान कवच): Lord Hanuman is called Sankat Mochan, he protects the person from negative powers. This kavach is a very powerful kavach. By reciting this kavach, gets protection from all Fears, Sorrows, Suffering, Pains, Enemies, Planetary defects, Tantra-mantra obstacles etc. If a person’s enemies are trying to bring him down in society, creating obstacles in his every work, due to which there are repeated obstacles in achieving the goal, then in such a situation, that person must recite Hanuman Kavach. By reciting this, one gets protection from the conspiracies of enemies. If a person is under the influence of Black magic or Evil eye, he gets nightmares, there is a lot of fear in his mind, his mental balance is getting disturbed due to which he is very worried, then to get rid of such a problem.
If he wears Hanuman Locket along with reciting Hanuman Kavach, then he gets protected from all ghost and spirit obstacles and the inner fear goes away. Hanuman Kavach removes the defects caused by the planet Saturn in a person’s horoscope, due to Shani obstacle in the horoscope, the whole life of the person is full of struggle, false allegations are made, court cases are filed, a situation of debate always remains, such big cases are filed, from which it becomes difficult to get rid of throughout life, in such a situation, if Hanuman Yantra Kavach is worn along with reciting Hanuman Kavach, then the inauspicious effect of Saturn starts getting removed from the person’s horoscope, and gets relief from big problems, court cases etc. Every person should recite Hanuman Kavach in his regular worship, so that he can be protected from all troubles.
पंचमुखी हनुमान कवच
Panchmukhi Hanuman Kavach
विनियोगः – गायत्री छंद्:
ॐ अस्य श्री पंचमुख हनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः
पंचमुख विराट हनुमान देवता। ह्रीं बीजम् ।
श्रीं शक्ति:। क्रौ कीलकम्। क्रूं कवचम् ।
क्रै अस्त्राय फ़ट्। इति दिग्बंध्: ।
॥ श्री गरूड उवाच् ॥
अथ ध्यानं प्रवक्ष्यामि।श्रुणु सर्वांगसुंदर ।
यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम् ॥ 1 ॥
पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम् ॥ 2 ॥
पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ 3 ॥
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम् ॥ 4 ॥
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ।
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ 5 ॥
उत्तरं सौकरं वक्त्रं कृष्णं दिप्तं नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ 6 ॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यमं महासुरम् ॥ 7 ॥
जघानशरणं तस्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ 8 ॥
खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं ॥ 9 ॥
भिन्दिपालं ज्ञानमुद्रा दशभिर्मुनिपुंगवम् ।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ 10 ॥
प्रेतासनोपविष्टं तं सर्वाभरण्भुषितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानु लेपनम सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ॥ 11 ॥
पंचास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशांकशिखरं कपिराजवर्यम् ।
पीताम्बरादिमुकुटै रूप शोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि ॥ 12 ॥
मर्कतेशं महोत्राहं सर्वशत्रुहरं परम् ।
शत्रुं संहर मां रक्ष श्री मन्नपदमुध्दर ॥ 13 ॥
ओम हरिमर्कट मर्केत मंत्रमिदं परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं यदि मुंच्यति मुंच्यति वामलता ॥ 14 ॥
ॐ हरिमर्कटाय स्वाहा
ॐ नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा ।
ॐ नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाया ।
ॐ नमो भगवते पंचवदनाय पश्चिममुखाय गरूडाननाय सकलविषहराय स्वाहा ।
ॐ नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा ।
ॐ नमो भगवते पंचवदनाय उर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा ।
ॐ अस्यश्री पंचमुखी हनुमत्कवच स्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिरनुष्टुपछन्दः श्रीसीतारामचन्द्रो देवता हनुमानति बीजं वायुदेवता इति शक्तिः श्रीरामचन्द्रावर प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादिकं विन्यसेत् ।
अथ करन्यासः
ओं अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।
ओं रुद्रमूर्तये तर्जनीभ्यां नमः ।
ओं वायुपुत्राय मध्यमाभ्यां नमः ।
ओं अग्निगर्भाय अनामिकाभ्यां नमः ।
ओं रामदूताय कनिष्ठिकाभ्यां नमः ।
ओं पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।
अथ अङ्गन्यासः
ओं अञ्जनीसुताय हृदयाय नमः ।
ओं रुद्रमूर्तये शिरसे स्वाहा ।
ओं वायुपुत्राय शिखायै वषट् ।
ओं अग्निगर्भाय कवचाय हुम् ।
ओं रामदूताय नेत्रत्रयाय वौषट् ।
ओं पञ्चमुखहनुमते अस्त्राय फट् ।
पञ्चमुखहनुमते स्वाहा इति दिग्बन्धः ।
अथ ध्यानमः
वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।
अथ मन्त्रः
ओं श्रीरामदूताय आञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय
सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनाय अमितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय सञ्जीविनीसञ्जीविताङ्गद-लक्ष्मणमहाकपिसैन्यप्राणदाय
दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहितरामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।
ओं हरिमर्कटमर्कटाय बम्बम्बम्बम्बं वौषट् स्वाहा ।
ओं हरिमर्कटमर्कटाय फम्फम्फम्फम्फं फट् स्वाहा ।
ओं हरिमर्कटमर्कटाय खेङ्खेङ्खेङ्खेङ्खें मारणाय स्वाहा ।
ओं हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा ।
ओं हरिमर्कटमर्कटाय धन्धन्धन्धन्धं शत्रुस्तम्भनाय स्वाहा ।
ओं टण्टण्टण्टण्टं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्र परतन्त्रोच्चाटनाय स्वाहा ।
ओं कङ्खङ्गङ्घंङं चञ्छञ्जञ्झंञं टण्ठण्डण्ढंणं तन्थन्दन्धंनं पम्फम्बम्भंमं यंरंलंवं शंषंसंहं लङ्क्षं स्वाहा ।
इति दिग्बन्धः ।
ओं पूर्वकपिमुखाय पञ्चमुखहनुमते टण्टण्टण्टण्टं सकलशत्रुसंहरणाय स्वाहा ।
ओं दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ओं पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा ।
ओं उत्तरमुखाय आदिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा ।
ओं ऊर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।
ओं अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा ।
भूतप्रेतपिशाचब्रह्मराक्षस शाकिनीडाकिन्यन्तरिक्षग्रह परयन्त्र परतन्त्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जञ्जञ्जञ्जञ्जं स्वाहा ।
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत् स्तोत्रम् सर्वशत्रुनिवारणम् ॥ 15 ॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ 16॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ 17 ॥
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ 18 ॥
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ 19 ॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्धृवम् ॥ 20 ॥
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ 21 ॥
॥ इति सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं पंचमुखी हनुमान कवच संपूर्ण ॥
पंचमुखी हनुमान कवच के लाभ:
भगवान हनुमान को संकट मोचन कहा जाता हैं, यह व्यक्ति की नकारात्मक शक्तियों से रक्षा करते हैं। हनुमान कवच एक अत्यंत शक्तिशाली कवच हैं, इस कवच का पाठ करने से समस्त भय, दुःख, कष्ट, पीड़ा, शत्रु, ग्रह दोष, तंत्र-मंत्र बाधा आदि से रक्षा होने लगती हैं। यदि किसी व्यक्ति के शत्रु उसे समाज में उसे नीचा दिखने की कोशिश कर रहे हैं, उसके प्रत्येक कार्य में बाधा डाल रहे हैं, जिससे लक्ष्य प्राप्ति में बार-बार रुकावट बन रही हैं, तो ऐसे में, उस व्यक्ति को हनुमान कवच का पाठ अवश्य ही करना चाहिए। इस पाठ को करने से, शत्रुओं के षड्यंत्र से रक्षा होने लगती हैं। अगर किसी व्यक्ति पर कोई काला जादू या बुरी नज़र का प्रभाव हैं, उसे नींद में बुरे सपने आते हैं, मन में बहुत अधिक भय बना रहता हैं, मानसिक संतुलन बिगड़ रहा हैं, जिसके कारण वह अत्यंत परेशान रहता हैं, तो ऐसी समस्या से छुटकारा पाने के लिए।
यदि वह पंचमुखी हनुमान कवच का पाठ करने के साथ हनुमान लॉकेट धारण करता हैं, तो समस्त भूत प्रेत बाधाओं से रक्षा होने लगती हैं और आंतरिक भय दूर होता हैं। हनुमान कवच किसी व्यक्ति की जन्मकुंडली में शनि ग्रह से बने दोष को दूर करता हैं, जन्मकुंडली में शनि दोष होने से व्यक्ति का पूरा जीवन संघर्ष से भरा रहता हैं, उस पर झूठे आरोप लगते हैं, कोर्ट केस के मामले बनते हैं, हमेशा वाद-विवाद की स्थिति बनी रहती हैं, ऐसे बड़े-बड़े केस बनते हैं, जिनसे जीवन भर छुटकारा पाना मुश्किल हो जाता हैं, ऐसे में, हनुमान कवच का पाठ करने के साथ यदि हनुमान यंत्र कवच धारण किया जाए, तो व्यक्ति की जन्मकुंडली से शनि का अशुभ प्रभाव दूर होने लगता हैं, और बड़े-बड़े संकटों, कोर्ट केस आदि से छुटकारा प्राप्त होता हैं। प्रत्येक व्यक्ति को चाहिए, कि वे नित्य पूजा में हनुमान कवच का पाठ अवश्य करे, जिससे समस्त संकटों से उसकी रक्षा हो सके।