Shodasha Bahu Narasimha Ashtakam, षोडश बाहु नृसिंह अष्टकम

श्री षोडश बाहु नृसिंह अष्टकम | Sri Shodasha Bahu Narasimha Ashtakam

॥ श्री षोडश बाहु नृसिंह अष्टकम Sri Shodasha Bahu Narasimha Ashtakam॥

भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं, डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः ।

तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कैः, एतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः ॥ १॥

भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वलद्ज्वालमालं, खर्जर्जं खर्जदुर्जं खिखचखचखचित्खर्जदुर्जर्जयन्तं ।

भूभागं भोगभागं गगगगगगनं गर्दमर्त्युग्रगण्डं, स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः ॥ २॥

एनाभ्रं गर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो, हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः ।

दन्तानां बाधमानां खगटखगटवो भोजजानुस्सुरेन्द्रो, निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः ॥ ३॥

शङ्खं चक्रं च चापं परशुमशमिषुं शूलपाशाङ्कुशास्त्रं, बिभ्रन्तं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रं ।

ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं, वन्दे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः ॥ ४॥

पादद्वन्द्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं, नाभिं ब्रह्माण्डसिन्धुः हृदयमपि भवो भूतविद्वत्समेतः ।

दुश्चक्राङ्कं स्वबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं, वक्त्रं वह्निस्सुविद्युत्सुरगणविजयः पातु मां नारसिंहः ॥ ५॥

नासाग्रं पीनगण्डं परबलमथनं बद्धकेयूरहारं, रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रं ।

गाम्भीर्यं पिङ्गलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं, वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ ६॥

के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा, देवन्द्यो विप्रदण्डं प्रतिवचन पयायाम्यनप्रत्यनैषीः ।

शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन, ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः ॥ ७॥

झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं, हुं हुं हुं हुं हकारं हरित कहहसा यं दिशे वं वकारं ।

वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं, लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः ॥ ८॥

भूतप्रेतपिशाचयक्षगणशः देशान्तरोच्चाटना, चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयं ।

सन्ध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः, प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये ॥ ९॥

॥ इति श्रीविजयीन्द्रयतिकृतं श्रीषोडशबाहुनृसिंहाष्टकं सम्पूर्णं ॥

श्री षोडश बाहु नृसिंह अष्टकम | Sri Shodasha Bahu Narasimha Ashtakam

॥ śrīṣoḍaśabāhunṛsiṃhāṣṭakam ॥

bhukhandam varanandam paravaraviratam dampadamporudampam
dim dim dim dim didimbam dahamapi dahamaih jhampajhampaiscajhampaih ।
tulyastulyastu tulyah dhumadhumadhumakaih kunkumankaih kumankaih
etatte purnayuktamaharahakarahah patu mam narasimhah ॥ 1 ॥

bhubhrdbhubhrdbhujangam pralayaravavaram prajvaladjvalamalam
kharjarjam kharjadurjam khikhacakhacakhacitkharjadurjarjayantam ।
bhubhagam bhogabhagam gagagagagaganam gardamartyugragandam
svaccham puccham svagaccham svajanajananutah patu mam narasimhah ॥ 2 ॥

enabhram garjamanam laghulaghumakaro balacandrarkadamstro
hemambhojam sarojam jatajatajatilo jadyamanastubhitih ।
dantanam badhamanam khagatakhagatavo bhojajanussurendro
nispratyuham saraja gahagahagahatah patu mam narasimhah ॥ 3 ॥

sankham cakram ca capam parasumasamisum sulapasankusastram
bibhrantam vajrakhetam halamusalagadakuntamatyugradamstram ।
jvalakesam trinetram jvaladanalanibham harakeyurabhusam
vande pratyekarupam parapadanivasah patu mam narasimhah ॥ 4 ॥

padadvandvam dharitrikativipulataro merumadhyudhvamurum
nabhim brahmandasindhuh hrdayamapi bhavo bhutavidvatsametah ।
duscakrankam svabahum kulisanakhamukham candrasuryagninetram
vaktram vahnissuvidyutsuraganavijayah patu mam narasimhah ॥ 5 ॥

nasagram pinagandam parabalamathanam baddhakeyuraharam
raudram damstrakaralam amitagunaganam kotisuryagninetram ।
gambhiryam pingalaksam bhrukutitavimukham sodasadhardhabahum
vande bhimattahasam tribhuvanavijayah patu mam narasimhah ॥ 6 ॥

ke ke nrsimhastake naravarasadrsam devabhitvam grhitva
devandyo vipradandam prativacana payayamyanapratyanaisih ।
sapam capam ca khadgam prahasitavadanam cakracakricakena
omitye daityanadam prakacavividusa patu mam narasimhah ॥ 7 ॥

jham jham jham jham jhakaram jhasajhasajhasitam janudesam jhakaram
hum hum hum hum hakaram harita kahahasa yam dise vam vakaram ।
vam vam vam vam vakaram vadanadalitatam vamapaksam supaksam
lam lam lam lam lakaram laghuvanavijayah patu mam narasimhah ॥ 8 ॥

bhutapretapisacayaksaganasah desantaroccatana
coravyadhimahajjvaram bhayaharam satruksayam niscayam ।
sandhyakale japatamastakamidam sadbhaktipurvadibhih
prahladeva varo varastu jayita satpujitam bhutaye ॥ 9 ॥ ।

|| iti srivijayindrayatikrtam srisodasabahunrsimhastakam sampurnam ॥