Shree Kanakdhara Stotram, श्री कनकधारा स्तोत्रम्

श्री कनकधारा स्तोत्रम्
Shree Kanakdhara Stotram

श्री कनकधारा स्तोत्रम् हिंदी पाठ
Shree Kanakdhara Stotram in Hindi

अङ्गं हरे: पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥

मुग्धा मुहुर्विदधती वदने मुरारे:
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥

विश्वामरेन्द्रपदविभ्रमदानदक्ष-
मानन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्ध-
मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥

आमीलिताक्षमधिगम्य मुदा मुकुन्द-
मानन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥

कालाम्बुदालिललितोरसि कैटभारे-
र्धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुः समस्तजगतां महनीयमूर्ति-
र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥

प्राप्तं पदं प्रथमतः किल यत्प्रभावान्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥ ७ ॥

दद्याद् दयानुपवनो द्रविणाम्बुधारा
मस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥

इष्टा विशिष्टमतयोऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥

गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥

नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूत्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥ १३ ॥

यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः ।
संतनोति वचनाङ्गमानसै
स्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४ ॥

सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥

कमले कमलाक्षवल्लभे
त्वं करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥

सुवर्णधारास्तोत्रं यच्छङ्कराचार्य-निर्मितम् ।
त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥ १९ ॥

॥ श्री कनकधारा स्तोत्रम् सम्पूर्णम् ॥

Shree Kanakdhara Stotram Lyrics
श्री कनकधारा स्तोत्रम् पाठ

angam hare pulakbhushanamaashrayanti
bhrunganganev mukulabharanam tamalam ।
angikrutaakhilvibhutirapaangalila
mangalyadastu mam mangaladevtayah ।। 1 ।।

mugdha muhurvidadhati vadane murare
prematrapapranihitani gatagatani ।
mala drshormadhukariv mahotple
ya saa me shriyam dishatu sagarasambhavayah ।। 2 ।।

vishvaamarendrapadavibhramadanadaksh
manandaheturadhikam muravidvisho̕pi ।
isnishidatu mayi kshanamikshanaardh
mindivarodarasahodaramindirayah ।। 3 ।।

aamilitakshamadhigamya muda mukund
manandakandamanimeshamanangatantram ।
akekarasthitakaninikapakshmanetram
bhutyai bhavenmam bhujangashayaanganayah ।। 4 ।।

bahvantare madhujitah shritakaustubhe
ya haravaliv harinilamayi vibhati ।
kamaprada bhagavato̕pi katakshamala
kalyanamavahatu me kamalalayayah ।। 5 ।।

kalambudalilalitorasi kaitbhare
rdharadhare sphurati ya tadidanganev ।
matuh samastajagatam mahaniyamurti
rbhadrani me dishatu bhargavanandanayah ।। 6 ।।

praptam padam prathamatah kil yatprabhavan
mangalyabhaji madhumathini manmathen ।
mayyapatettadih mantharamikshanaardham
mandaalasam ch makaraalayakanyakayah ।। 7 ।।

dadyad dayanupavano dravinambudhara
masminnakinchanavihangashishau vishanne ।
duskarmagharmamapaniya chiray duram
narayanapranayininayanambuvahah ।। 8 ।।

ishta vishishtamatayo̕pi yaya dayaardra
drushtya trivishtapapadam sulabham labhante ।
drushtih prahrushtakamalodaradiptirishtam
pushtim krushisht mam puskaravishtarayah ।। 9 ।।

girdevateti garundhvajasundariti
shakambhariti shashishekharavallabheti ।
srishtisthitipralayakelishu sansthitaye
tasyai namastribhuvanackgurostarunyai ।। 10 ।।

shrutyai namo̕stu shubhakarmfalprasutyai
ratyai namo̕stu ramaniyagunarnavaye ।
shaktyai namo̕stu shatapatraniketnaye
pushtyai namo̕stu purushottamavallabhaye ।। 11 ।।

namo̕stu nalikanibhananaye
namo̕stu dugdhodadhijanmabhutyai ।
namo̕stu somaamrutasodaraye
namo̕stu narayanavallabhaye ।। 12 ।।

sampatkarani sakalendriyanandanani
samrajyadanavibhavani saroruhakshi ।
tvadvandanani duritaharanodyatani
maamev mataranisham kalayantu manye ।। 13 ।।

yatkatakshasamupasanavidhih
sevkasya sakalaarthasampadah ।
santanoti vachanaangamanasai
stvaam murarihridayeshvarim bhaje ।। 14 ।।

sarasijanilaye sarojahaste
dhavalatamanshukagandhamalyashobhe

bhagavati harivallabhe manodhnye
tribhuvanabhutikari prasid mahyam ।। 15 ।।

digghastibhih kanakakumbhamukhavasrisht
svarvahinivimalacharujalplutangeem ।
pratarnamaami jagatam jananimshesh
lokaadhinathagrihinimmrutabdhiputrim ।। 16 ।।

kamale kamalakshavallabhe tvam
karunaapuratarangitairapaangaih ।
avlokya maamakinchananam prathamam
patramakrutrimam dayayah ।। 17 ।।

stuvanti ye stutibhiramubhiranvaham
trayimayim tribhuvanamataram ramaam ।
gunadhika gurutarabhagyabhagino
bhavanti te bhuvi budhabhavitashayah ।। 18 ।।

suvarnadharastotram
yachnkaracharya-nirmitam ।
trisandhyam yah pathennityam
sa kuberasamo bhavet ।। 19 ।।

।। shri kanakdhara stotram sampurnam ।।

Kanakadhara Stotram With Lyrics | श्री कनकधारा स्तोत्र

BUY RELIGIOUS BOOKS