Tripur Bhairavi Kavach, त्रिपुर भैरवी कवच

Tripura Bhairavi Kavach
त्रिपुर भैरवी कवच

Tripura Bhairavi Kavach (त्रिपुर भैरवी कवच): Tripura Bhairavi Maa is known as the fifth Mahavidya. This kavach is dedicated to the sadhana of Goddess Bhairavi. Recitation of Tripura Bhairavi Kavach is considered extremely fruitful for the seeker. There is so much growth in livelihood and business. Even if the seeker spends with both hands, there is no shortage of money by reciting Tripura Bhairavi Kavach. By reciting this kavach, attraction is created in the body, hypnosis remains in the eyes, women are drawn towards him, he hypnotizes everyone from a child to a senior minister.

If Tripura Bhairavi Yantra is kept in front while reciting Tripura Bhairavi Kavach, then positive energy starts flowing in the seeker. His confidence starts increasing. Due to which he starts getting success in every work. It has been observed that by reciting this armor and wearing Tripura Bhairavi Gutika, all the obstacles in love life start to disappear, one gets the happiness of marrying the desired bride or bridegroom, life becomes happy by getting the support of a good life partner.

त्रिपुर भैरवी कवच
Tripura Bhairavi Kavach

॥ श्रीपार्वत्युवाच ॥

देव देव महादेव, सर्वशास्त्रविशारद ।
कृपां कुरु जगन्नाथ , धर्मज्ञोऽसि महामते ॥

भैरवी या पुरा प्रोक्ता, विद्या त्रिपुर-पूर्विका ।
तस्यास्तु कवचं दिव्यं, मह्यं कफय तत्त्वतः ॥

तस्यास्तु वचनं श्रुत्वा, जगाद् जगदीश्वरः ।
अद्भुतं कवचं देव्या, भैरव्या दिव्य-रुपि वै ॥

॥ ईश्वर उवाच ॥

कथयामि महाविद्या कवचं सर्वदुर्लभम् ।
श्रृणुष्व त्वं च विधिना, श्रुत्वा गोप्यं तवापि तत् ॥

यस्याः प्रसादात् सकलं, बिभर्मि भुवन-त्रयम् ।
यस्याः सर्वं समुत्पन्नं, यस्यामद्यादि तिष्ठति ॥

माता-पिता जगद्-धन्या, जगद्-ब्रह्म-स्वरुपिणी ।
सिद्धिदात्री च सिद्धास्या, ह्यसिद्धा दुष्टजन्तुषु ॥

सर्व-भूत-प्रियङ्करी, सर्वभूतस्वरुपिणी ।
ककारी पातु मां देवी, कामिनी काम-दायिनी ॥

एकारी पातु मां देवी, मूलाधार-स्वरुपिणी ।
ईकारी पातु मां देवी, भूरि सर्वसुखप्रदा ॥

लकारी पातु मां देवी, इन्द्राणी वरवल्लभा ।
ह्रीं-कारी पातु मां देवी, सर्वदा शम्भुसु्न्दरी ॥

एतैर्वर्णैर्महा-माया, शाम्भवी पातु मस्तकम् ।
ककारे पातु मां देवी, शर्वाणी हरगेहिनी ॥

मकारे पातु मां देवी, सर्व-पाप-प्रणाशिनी ।
ककारे पातु मां देवी, कामरुपधरा सदा ॥

ककारे पातु मां देवी, शम्बरारि-प्रिया सदा ।
पकारे पातु मां देवी, धराधरणिरुपधृक् ॥

ह्रीं-कारी पातु मां देवी, अकारार्द्ध-शरीरिणी ।
एतैर्वर्णैर्महामाया, कामराहुप्रियाऽवतु ॥

मकारः पातु मां देवी ! सावित्री सर्व-दायिनी ।
ककारः पातु सर्वत्र, कलाम्बरस्वरुपिणी ॥

लकारः पातु मां देवी, लक्ष्मीः सर्वसुलक्षणा ।
ह्रीं पातु मां तु सर्वत्र, देवी त्रिभुवनेश्वरी ॥

एतैर्वर्णैर्महामाया, पातु शक्तिस्वरुपिणी ।
वाग्भवं मस्तकं पातु, वदनं कामराजिका ॥

शक्तिस्वरुपिणी पातु, हृदयं यन्त्रसिद्धिदा ।
सुन्दरी सर्वदा पातु, सुन्दरी परिरक्षतु ॥

रक्तवर्णा सदा पातु, सुन्दरी सर्वदायिनी ।
नानालङ्कारसंयुक्ता, सुन्दरी पातु सर्वदा ॥

सर्वाङ्गसुन्दरी पातु, सर्वत्र शिवदायिनी ।
जगदाह्लादजननी, शम्भु-रुपा च मां सदा ॥

सर्वमन्त्रमयी पातु, सर्वसौभाग्यदायिनी ।
सर्वलक्ष्मीमयी देवी, परमानन्ददायिनी ॥

पातु मां सर्वदा देवी, नानाशङ्खनिधिः शिवा ।
पातु पद्मनिधिर्देवी, सर्वदा शिव-दायिनी ॥

दक्षिणामूर्तिर्मां पातु, ऋषिः सर्वत्र मस्तके ।
पंक्तिशऽछन्दः स्वरुपा तु, मुखे पातु सुरेश्वरी ॥

गन्धाष्टकात्मिका पातु, हृदयं शाङ्करी सदा ।
सर्वसम्मोहिनी पातु, पातु संक्षोभिणी सदा ॥

सर्वसिद्धिप्रदा पातु, सर्वाकर्षणकारिणी ।
क्षोभिणी सर्वदा पातु, वशिनी सर्वदाऽवतु ॥

आकर्षणी सदा पातु, सम्मोहिनी सर्वदाऽवतु ।
रतिर्देवी सदा पातु, भगाङ्गा सर्वदाऽवतु ॥

माहेश्वरी सदा पातु, कौमारी सदाऽवतु ।
सर्वाह्लादनकरी मां, पातु सर्ववशङ्करी ॥

क्षेमङ्करी सदा पातु, सर्वाङ्गसुन्दरी तथा ।
सर्वाङ्गयुवतिः सर्वं, सर्वसौभाग्यदायिनी ॥

वाग्-देवी सर्वदा पातु, वाणिनी सर्वदाऽवतु ।
वशिनी सर्वदा पातु, महासिद्धिप्रदा सदा ॥

सर्व-विद्राविणी पातु, गणनाथः सदाऽवतु ।
दुर्गा देवी सदा पातु, वटुकः सर्वदाऽवतु ॥

क्षेत्रपालः सदा पातु, पातु चावीरशान्तिका ।
अनन्तः सर्वदा पातु, वराहः सर्वदाऽवतु ॥

पृथिवी सर्वदा पातु, स्वर्णसिंहासनं तथा ।
रक्तामृतं च सततं, पातु मां सर्व-कालतः ॥

सुरार्णवः सदा पातु, कल्पवृक्षः सदाऽवतु ।
श्वेतच्छत्रं सदा पातु, रक्तदीपः सदाऽवतु ॥

नन्दनोद्यानं सततं, पातु मां सर्वसिद्धये ।
दिक्पालाः सर्वदा पान्तु, द्वन्द्वौघाः सकलास्तथा ॥

वाहनानि सदा पान्तु, अस्त्राणि पान्तु सर्वदा ।
शस्त्राणि सर्वदा पान्तु, योगिन्यः पान्तु सर्वदा ॥

सिद्धा सदा देवी, सर्वसिद्धिप्रदाऽवतु ।
सर्वाङ्गसुन्दरी देवी, सर्वदा पातु मां तथा ॥

आनन्दरुपिणी देवी, चित्स्वरुपां चिदात्मिका ।
सर्वदा सुन्दरी पातु, सुन्दरी भवसुन्दरी ॥

पृथग् देवालये घोरे, सङ्कटे दुर्गमे गिरौ ।
अरण्ये प्रान्तरे वाऽपि, पातु मां सुन्दरी सदा ॥

॥ फल-श्रुति ॥

 इदं कवचमित्युक्तो, मन्त्रोद्धारश्च पार्वति ।
य पठेत् प्रयतो भूत्वा, त्रिसन्ध्यं नियतः शुचिः ॥

तस्य सर्वार्थसिद्धिः स्याद्, यद्यन्मनसि वर्तते ।
गोरोचनाकुंकुमेन, रक्तचन्दनेन वा ॥

स्वयम्भूकुसुमैः शुक्लैर्भूमिपुत्रे शनौ सुरै ।
श्मशाने प्रान्तरे वाऽपि, शून्यागारे शिवालये ॥

स्वशक्त्या गुरुणा मन्त्रं, पूजयित्वा कुमारिकाः ।
तन्मनुं पूजयित्वा च, गुरुपंक्तिं तथैव च ॥

देव्यै बलिं निवेद्याथ, नरमार्जारशूकरैः ।
नकुलैर्महिषैर्मेषैः, पूजयित्वा विधानतः ।

धृत्वा सुवर्णमध्यस्थं, कण्ठे वा दक्षिणे भुजे ।
सुतिथौ शुभनक्षत्रे, सूर्यस्योदयने तथा ॥

धारयित्वा च कवचं, सर्वसिद्धिं लभेन्नरः ।
कवचस्य च माहात्म्यं, नाहं वर्षशतैरपि ॥

शक्नोमि तु महेशानि ! वक्तुं तस्य फलं तु यत् ।
न दुर्भिक्ष-फलं तत्र, न चापि पीडनं तथा ॥
सर्वविघ्नप्रशमनं, सर्वव्याधिविनाशनम् ॥

सर्वरक्षाकरं जन्तोः, चतुर्वर्गफलप्रदम् ।
यत्र कुत्र न वक्तव्यन्न दातव्यङ्कदाचन ॥

मन्त्रं प्राप्य विधानेन, पूजयेत् सततः सुधीः ।
तत्रापि दुर्लभं मन्ये, कवचं देवरुपिणम् ॥

गुरोः प्रसादमासाद्य, विद्यां प्राप्य सुगोपिताम् ।
तत्रापि कवचं दिव्यं, दुर्लभं भुवनत्रयेऽपि ॥

श्लोकं वास्तवमेकं वा, यः पठेत् प्रयतः शुचिः ।
तस्य सर्वार्थ-सिद्धिः, स्याच्छङ्करेण प्रभाषितम् ॥

गुरुर्देवो हरः साक्षात्, पत्नी तस्य च पार्वती ।
अभेदेन यजेद् यस्तु, तस्य सिद्धिरदूरतः ॥

॥ इति श्री रुद्रयामले भैरव भैरवी सम्वादे त्रिपुर भैरवी कवच सम्पूर्णम् ॥

त्रिपुर भैरवी कवच के लाभ:

त्रिपुर भैरवी माँ को पांचवी महाविधा के रूप में जाना जाता हैं। यह कवच देवी भैरवी की साधना को समर्पित एक पाठ हैं। त्रिपुर भैरवी कवच का पाठ साधक के लिए अत्यंत फलदायक माना जाता हैं। त्रिपुर भैरवी कवच का पाठ करने से आजीविका और व्यापार में इतनी अधिक वृद्धि होती हैं, की साधक दोनों हाथों से खर्च करे, तब भी पैसे की कमी नही रहती। त्रिपुर भैरवी कवच के पाठ से, शरीर में आकर्षण पैदा होता है, आँखों में सम्मोहन बना रहता है, स्त्रियाँ उसकी और खिचीं हुई चली आती है, वह एक बच्चे से लेकर, बड़े मंत्री तक सबको सम्मोहित कर लेता है

यदि त्रिपुर भैरवी कवच का पाठ करते समय त्रिपुर भैरवी यंत्र सामने रखा जाए, तो साधक में सकरात्मक ऊर्जा का संचार होने लगता हैं तथा उसके आत्मविश्वास में बढ़ोतरी होने लगती हैं, जिससे प्रत्येक कार्य में उसे सफलता मिलने लग जाती हैं। ऐसा देखा गया हैं, कि इस कवच का पाठ करने के साथ त्रिपुर भैरवी गुटिका पहनने से प्रेम-जीवन में आने वाली सभी बाधाएँ दूर होने लगती हैं, मनोवांछित वर या कन्या से विवाह करने का सुख प्राप्त होता हैं, अच्छे जीवन साथी का साथ मिलने से जीवन सुखमय बन जाता हैं।

BUY SIDDH KAVACH