Varaha Kavacham, वराह कवच

Varaha Kavacham
श्री वराह कवच

Varaha Kavacham (वराह कवच): Varaha incarnation is considered to be the form of Lord Vishnu, which is the third among the ten major incarnations of Vishnu. He took this incarnation to save the earth from demons. Varaha Kavacham is a type of protective kavach, this kavach is considered very fruitful to save a person from all Sorrows, Suffering, Pain, Court cases, False cases, False allegations. If a person is stuck in a court case related to a fight or property, from which he wants to get rid of, but his case is not being closed, false allegations are being made against him. Then in such a situation, a person must recite Varaha Kavacham.

By reciting this kavach, problems like Court cases, Police cases, Lawsuits etc., gradually start ending and victory is achieved. If a person wants to buy a new land, but even after trying continuously for a long time, he is unable to find good land, some defects get remains. Then in such a situation, all the obstacles in the auspicious work start to go away, and gets the happiness of land, by reciting Varaha Kavacham. Every person must recite Varaha Kavacham in his regular worship, so that all the problems in his life can be removed.

श्री वराह कवच
Varaha Kavacham

आद्यं रङ्गमिति प्रोक्तं विमानं रङ्ग सञ्ज्ञितम् ।
श्रीमुष्णं वेङ्कटाद्रिं च सालग्रामं च नैमिशम् ॥

तोताद्रिं पुष्करं चैव नरनारायणाश्रमम् ।
अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥

॥ श्री सूत उवाच ॥

श्रीरुद्रमुख निर्णीत मुरारि गुणसत्कथा ।
सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥ १ ॥

॥ श्री पार्वती उवाच ॥

श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः ।
श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते ।
श्रोतुं तद्देव माहात्म्यं तस्माद्वर्णय मे पुनः ॥ २ ॥

॥ श्री शङ्कर उवाच ॥

शृणु देवि प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् ।
यस्य श्रवणमात्रेण महापापैः प्रमुच्यते ।
सर्वेषामेव तीर्थानां तीर्थ राजोऽभिधीयते ॥ ३ ॥

नित्य पुष्करिणी नाम्नी श्रीमुष्णे या च वर्तते ।
जाता श्रमापहा पुण्या वराह श्रमवारिणा ॥ ४ ॥

विष्णोरङ्गुष्ठ संस्पर्शात्पुण्यदा खलु जाह्नवी ।
विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा ॥ ५ ॥

महानदी सहस्त्रेण नित्यदा सङ्गता शुभा ।
सकृत्स्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् ॥ ६ ॥

तस्या आग्नेय भागे तु अश्वत्थच्छाययोदके ।
स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् ॥ ७ ॥

दृष्ट्वा श्वेतवराहं च मासमेकं नयेद्यदि ।
कालमृत्युं विनिर्जित्य श्रिया परमया युतः ॥ ८ ॥

आधिव्याधि विनिर्मुक्तो ग्रहपीडाविवर्जितः ।
भुक्त्वा भोगाननेकांश्च मोक्षमन्ते व्रजेत् ध्रुवम् ॥ ९ ॥

अश्वत्थमूलेऽर्कवारे नित्य पुष्करिणी तटे ।
वराहकवचं जप्त्वा शतवारं जितेन्द्रियः ॥ १० ॥

क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते ।
वराहकवचं यस्तु प्रत्यहं पठते यदि ॥ ११ ॥

शत्रु पीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् ।
लिखित्वा धारयेद्यस्तु बाहुमूले गलेऽथ वा ॥ १२ ॥

भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः ।
शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः ।
नष्ट दर्पा विनश्यन्ति विद्रवन्ति दिशो दश ॥ १३ ॥

॥ श्री पार्वती उवाच ॥

तद्ब्रूहि कवचं मह्यं येन गुप्तो जगत्त्रये ।
सञ्चरेद्देववन्मर्त्यः सर्वशत्रुविभीषणः ।
येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदाशिव ॥ १४ ॥

॥ श्री शङ्कर उवाच ॥

शृणु कल्याणि वक्ष्यामि वाराहकवचं शुभम् ।
येन गुप्तो लभेन्मर्त्यो विजयं सर्वसम्पदम् ॥ १५ ॥

अङ्गरक्षाकरं पुण्यं महापातकनाशनम् ।
सर्वरोगप्रशमनं सर्वदुर्ग्रहनाशनम् ॥ १६ ॥

विषाभिचार कृत्यादि शत्रुपीडानिवारणम् ।
नोक्तं कस्यापि पूर्वं हि गोप्यात्गोप्यतरं यतः ॥ १७ ॥

वराहेण पुरा प्रोक्तं मह्यं च परमेष्ठिने ।
युद्धेषु जयदं देवि शत्रुपीडानिवारणम् ॥ १८ ॥

वराहकवचात् गुप्तो नाशुभं लभते नरः ।
वराहकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ १९ ॥

छन्दोऽनुष्टुप् तथा देवो वराहो भूपरिग्रहः ।
प्रक्षाल्य पादौ पाणी च सम्यगाचम्य वारिणा ॥ २० ॥

कृत स्वाङ्ग करन्यासः सपवित्र उदंमुखः ।
ओं भूर्भवस्सुवरिति नमो भूपतयेऽपि च ॥ २१ ॥

नमो भगवते पश्चात्वराहाय नमस्तथा ।
एवं षडङ्गं न्यासं च न्यसेदङ्गुलिषु क्रमात् ॥ २२ ॥

नमः श्वेतवराहाय महाकोलाय भूपते ।
यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने ॥ २३ ॥

स्रव तुण्डाय धीराय परब्रह्मस्वरूपिणे ।
वक्रदंष्ट्राय नित्याय नमोऽन्तैर्नामभिः क्रमात् ॥ २४ ॥

अङ्गुलीषु न्यसेद्विद्वान् करपृष्ठतलेष्वपि ।
ध्यात्वा श्वेतवराहं च पश्चान्मन्त्रमुदीरयेत् ॥ २५ ॥

॥ ध्यानम् ॥

ओं श्वेतं वराहवपुषं क्षितिमुद्धरन्तं
शङ्घारिसर्व वरदाभय युक्त बाहुम् ।
ध्यायेन्निजैश्च तनुभिः सकलैरुपेतं
पूर्णं विभुं सकलवाञ्छितसिद्धयेऽजम् ॥ २६ ॥

॥ कवचम् ॥

वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः ।
हिरण्याक्षहरः पातु पश्चिमे गदया युतः ॥ २७ ॥

उत्तरे भूमिहृत्पातु अधस्ताद्वायुवाहनः ।
ऊर्ध्वं पातु हृषीकेशो दिग्विदिक्षु गदाधरः ॥ २८ ॥

प्रातः पातु प्रजानाथः कल्पकृत्सङ्गमेऽवतु ।
मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः ॥ २९ ॥

प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः ।
निशीन्द्र गर्वहा पातु पातूषः परमेश्वरः ॥ ३० ॥

अटव्यामग्रजः पातु गमने गरुडासनः ।
स्थले पातु महातेजाः जले पात्ववनीपतिः ॥ ३१ ॥

गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोऽवतु ।
झिल्लिका वरदः पातु स्वग्रामे करुणाकरः ॥ ३२ ॥

रणाग्रे दैत्यहा पातु विषमे पातु चक्रभृत् ।
रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु ॥ ३३ ॥

तापत्रयात्तपोमूर्तिः कर्मपाशाच्च विश्वकृत् ।
क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः ॥ ३४ ॥

हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् ।
गुल्फौ गुणाकरः पातु जङ्घे पातु जनार्दनः ॥ ३५ ॥

जानू च जयकृत्पातु पातूरू पुरुषोत्तमः ।
रक्ताक्षो जघने पातु कटिं विश्वम्भरोऽवतु ॥ ३६ ॥

पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः ।
नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः ॥ ३७ ॥

महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः ।
प्रभञ्जन पतिर्बाहू करौ कामपिताऽवतु ॥ ३८ ॥

हस्तौ हंसपतिः पातु पातु सर्वाङ्गुलीर्हरिः ।
सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिहा ॥ ३९ ॥

मुखं तु मधुहा पातु दन्तान् दामोदरोऽवतु ।
नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः ॥ ४० ॥

फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः ।
शेषशायी शिरः पातु केशान् पातु निरामयः ॥ ४१ ॥

सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः ।
इतीदं कवचं पुण्यं वराहस्य महात्मनः ॥ ४२ ॥

यः पठेत् शृणुयाद्वापि तस्य मृत्युर्विनश्यति ।
तं नमस्यन्ति भूतानि भीताः साञ्जलिपाणयः ॥ ४३ ॥

राजदस्युभयं नास्ति राज्यभ्रंशो न जायते ।
यन्नाम स्मरणात्भीताः भूतवेतालराक्षसाः ॥ ४४ ॥

महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् ।
कण्ठे तु कवचं बद्ध्वा वन्ध्या पुत्रवती भवेत् ॥ ४५ ॥

शत्रुसैन्य क्षय प्राप्तिः दुःखप्रशमनं तथा ।
उत्पात दुर्निमित्तादि सूचितारिष्टनाशनम् ॥ ४६ ॥

ब्रह्मविद्याप्रबोधं च लभते नात्र संशयः ।
धृत्वेदं कवचं पुण्यं मान्धाता परवीरहा ॥ ४७ ॥

जित्वा तु शाम्बरीं मायां दैत्येन्द्रानवधीत्क्षणात् ।
कवचेनावृतो भूत्वा देवेन्द्रोऽपि सुरारिहा ॥ ४८ ॥

भूम्योपदिष्टकवच धारणान्नरकोऽपि च ।
सर्वावध्यो जयी भूत्वा महतीं कीर्तिमाप्तवान् ॥ ४९ ॥

अश्वत्थमूलेऽर्कवारे नित्य पुष्करिणीतटे ।
वराहकवचं जप्त्वा शतवारं पठेद्यदि ॥ ५० ॥

अपूर्वराज्य सम्प्राप्तिं नष्टस्य पुनरागमम् ।
लभते नात्र सन्देहः सत्यमेतन्मयोदितम् ॥ ५१ ॥

जप्त्वा वराहमन्त्रं तु लक्षमेकं निरन्तरम् ।
दशांशं तर्पणं होमं पायसेन घृतेन च ॥ ५२ ॥

कुर्वन् त्रिकालसन्ध्यासु कवचेनावृतो यदि ।
भूमण्डलाधिपत्यं च लभते नात्र संशयः ॥ ५३ ॥

इदमुक्तं मया देवि गोपनीयं दुरात्मनाम् ।
वराहकवचं पुण्यं संसारार्णवतारकम् ॥ ५४ ॥

महापातककोटिघ्नं भुक्तिमुक्तिफलप्रदम् ।
वाच्यं पुत्राय शिष्याय सद्वृत्ताय सुधीमते ॥ ५५ ॥

॥ श्री सूतः ॥
इति पत्युर्वचः श्रुत्वा देवी सन्तुष्टमानसा ।
विनायक गुहौ पुत्रौ प्रपेदे द्वौ सुरार्चितौ ॥ ५६ ॥

कवचस्य प्रभावेन लोकमाता च पार्वती ।
य इदं शृणुयान्नित्यं यो वा पठति नित्यशः ।
स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ॥ ५७ ॥

॥ इति श्री वराह कवच सम्पूर्णम् ॥

Varaha Kavacham
श्री वराह कवच

adyam rangamiti proktam vimanam rang sandhnyitam ।
shrimushnam venkatadrim ch saalagramam ch naimisham ॥

totaadrim puskaram chaiv naranarayanashramam ।
ashtou me murtayah santi svayam vyakta mahitale ॥

॥ shri sut uvach ॥

shrirudramukh nirnit murari gunasatkatha ।
santushta parvati prah shankaram lokashankaram ॥ 1 ॥

॥ shri parvati uvach ॥

shrimushneshasya mahatmyam varahasya mahatmanah ।
shrutva truptirn me jata manah kautuhalayate ।
shrotum taddev mahatmyam tasmadvarnaya me punah ॥ 2 ॥

॥ shri shankar uvach ॥

shrunu devi pravakshyami shrimushneshasya vaibhavam ।
yasya shravanamatren mahapapaih pramuchyate ।
sarveshaamev tirthanam tirth rajo̕bhidhiyate ॥ 3 ॥

nitya puskarini namni shrimushne ya ch vartate ।
jata shramaapaha punya varah shramvarina ॥ 4 ॥

vishnorangusth sansparshatpunyada khalu janavi ।
vishnoh sarvangasambhuta nityapuskarini shubha ॥ 5 ॥

mahanadi sahastren nityada sangata shubha ।
sakrutsnatva vimuktaaghah sadyo yati hareh padam ॥ 6 ॥

tasya aagneya bhage tu ashvatthachayayodake ।
snanam krutva pippalasya krutva chapi pradakshinam ॥ 7 ॥

drushtva shvetavaraham ch masamekam nayedyadi ।
kalamrutyum vinirjitya shriya paramaya yutah ॥ 8 ॥

aadhivyadhi vinirmukto grahapidavivarjitah ।
bhuktva bhogananekanshch mokshamante vrajet dhruvam ॥ 9 ॥

ashvatthamule̕rkavare nitya puskarini tate ।
varahakavacham japtva shatavaram jitendriyah ॥ 10 ॥

kshayapasmarakusthadyaih maharogaih pramuchyate ।
varahakavacham yastu pratyaham pathate yadi ॥ 11 ॥

shatru pidavinirmukto bhupatitvamvapnuyat ।
likhitva dharayedyastu bahumule gale̕th va ॥ 12 ॥

bhutpretapishaachaadyah yakshagandharvarakshasah ।
shatravo ghorakarmano ye chanye vishajantavah ।
nasht darpaa vinashyanti vidravanti disho dash ॥ 13 ॥

॥ shri parvati uvach ॥

tadbruhi kavacham mahyam yen gupto jagattraye ।
sanchareddevavanmartyah sarvashatruvibhishanah ।
yenaapnoti ch samrajyam tanme bruhi sadashiv ॥ 14 ॥

॥ shri shankar uvach ॥

shrunu kalyani vakshyami varahakavacham shubham ।
yen gupto labhenmartyo vijayam sarvasampadam ॥ 15 ॥

angarakshakaram punyam mahapatakanashanam ।
sarvarogaprashamanam sarvadurgrahanashanam ॥ 16 ॥

vishabhichar krutyadi shatrupidanivaranam ।
noktam kasyapi purvam hi gopyatgopyataram yatah ॥ 17 ॥

varahen pura proktam mahyam ch parameshthine ।
yuddheshu jayadam devi shatrupidanivaranam ॥ 18 ॥

varahakavachat gupto nashubham labhate narah ।
varahakavachasyasya rishirbrama prakirtitah ॥ 19 ॥

chhando̕nushtup tatha devo varaho bhuparigrahah ।
prakshalya padau pani ch samyagachamya varina ॥ 20 ॥

krut svang karanyasah sapavitra udammukhah ।
om bhurbhavassuvariti namo bhupataye̕pi ch ॥ 21 ॥

namo bhagavate paschatvarahay namastatha ।
evam shadngam nyasam ch nyasedangulishu kramat ॥ 22 ॥

namah shvetavarahay mahakolay bhupate ।
yagnyaangay shubhangay sarvagnyay paratmane ॥ 23 ॥

srav tunday dhiray parabramasvarupine ।
vakradanshtray nityay namo̕ntairnambhih kramat ॥ 24 ॥

angulishu nyasedvidvan karprushthataleshvapi ।
dhyatva shvetavaraham ch paschanmantramudirayet ॥ 25 ॥

॥ dhyanam ॥

om shvetam varahavapusham kshitimuddharantam shangharisarva varadabhaya yukt bahum ।
dhyayennijaisch tanubhih sakalairupetam purnam vibhum sakalvanchhitasiddhaye̕jam ॥ 26 ॥

॥ kavacham ॥

varahah purvatah patu dakshine dandakantakah ।
hiranyakshaharah patu paschime gadaya yutah ॥ 27 ॥

uttare bhumihrutpatu adhastaadvayuvahanah ।
urdhvam patu hrushikesho digvidikshu gadadharah ॥ 28 ॥

pratah patu prajanathah kalpakrutsangame̕vatu ।
madhyane vajrakeshastu sayane sarvapujitah ॥ 29 ॥

pradoshe patu padmaksho ratrau rajivlochanah ।
nishindra garvaha patu patushah parameshvarah ॥ 30 ॥

atavyamagrajah patu gamane garudasanah ।
sthale patu mahatejaah jale patvavaneepatih v 31 ॥

gruhe patu gruhaadhyakshah padmanabhah puro̕vatu ।
jhillika varadah patu svagrame karunakarah ॥ 32 ॥

ranagre daityaha patu vishame patu chakrabhrut ।
rogeshu vaidyarajastu kolo vyadhishu rakshatu ॥ 33 ॥

tapatrayattapomurtih karmapashaach vishvakrut ।
cleshakaleshu sarveshu patu padmaapatirvibhuh ॥ 34 ॥

hiranyagarbhasanstutyah padau patu nirantaram ।
gulphau gunakarah patu janghe patu janardanah ॥ 35 ॥

janu ch jayakrutpatu paturu purushottamah ।
raktaaksho jaghane patu katim vishvambharo̕vatu ॥ 36 ॥

parshve patu suradhyakshah patu kukshim paratparah ।
nabhim bramapita patu hridayam hridayeshvarah ॥ 37 ॥

mahadanshtrah stanau patu kantham patu vimuktidah ।
prabhanjan patirbahu karau kamapita̕vatu ॥ 38 ॥

hastau hansapatih patu patu sarvanguleerharih ।
sarvangaschibukam patu patvoshthau kalanemiha ॥ 39 ॥

mukham tu madhuhaa patu dantan damodaro̕vatu ।
nasikamvyayah patu netre suryendulochanah ॥ 40 ॥

falam karmfaladhyakshah patu karnau maharathah ।
sheshashayi shirah patu keshan patu niramayah ॥ 41 ॥

sarvangam patu sarveshah sada patu satishvarah ।
iteedam kavacham punyam varahasya mahatmanah ॥ 42 ॥

yah pathet shrunuyadvapi tasya mrutyurvinashyati ।
tam namasyanti bhutani bhitah sanjalipanayah ॥ 43 ॥

rajdasyubhayam nasti rajyabhransho na jayate ।
yannam smaranatbhitah bhutavetalarakshasah ॥ 44 ॥

maharogasch nashyanti satyam satyam vadamyaham ।
kanthe tu kavacham baddhva vandhya putravati bhavet ॥ 45 ॥

shatrusainya kshaya praptih duhkhaprashamanam tatha ।
utpat durnimittaadi suchitarishtanashanam ॥ 46 ॥

bramavidyaprabodham ch labhate natra sanshayah ।
dhrutvedam kavacham punyam mandhata paraviraha ॥ 47 ॥

jitva tu shaambarim maayam daityendranavadhitkshanat ।
kavachenavruto bhutva devendro̕pi surariha ॥ 48 ॥

bhumyopadishtakavach dharanannarako̕pi ch ।
sarvaavadhyo jayi bhutva mahatim kirtimaptavan ॥ 49 ॥

ashvatthamule̕rkavare nitya puskarinitate ।
varahakavacham japtva shatavaram pathedyadi ॥ 50 ॥

apurvarajya sampraptim nashtasya punragamam ।
labhate natra sandehah satyametanmayoditam ॥ 51 ॥

japtva varahamantram tu lakshamekam nirantaram ।
dashansham tarpanam homam payasen ghruten ch ॥ 52 ॥

kurvan trikalasandhyasu kavachenavruto yadi ।
bhumandaladhipatyam ch labhate natra sanshayah ॥ 53 ॥

idamuktam maya devi gopaniyam duratmanam ।
varahakavacham punyam sansaraarnavatarakam ॥ 54 ॥

mahapatakakotignam bhuktimuktiphalpradam ।
vachyam putray shishyay sadvruttay sudhimate ॥ 55 ॥

॥ shri sutah ॥

iti patyurvachah shrutva devi santushtamanasa ।
vinayak guhau putrau prapede dvau surarchitau ॥ 56 ॥

kavachasya prabhaven lokamata ch parvati ।
ya idam shrunuyannityam yo va pathati nityashah ।
sa muktah sarvapapebhyo vishnuloke mahiyate ॥ 57 ॥

॥ iti shri varah kavach sampurnam ॥

श्री वराह कवच के लाभ:

वराह अवतार भगवान विष्णु का रूप माना गया हैं, जो विष्णु के दस प्रमुख अवतारों में तीसरा हैं। पृथ्वी को राक्षसों से बचाने के लिए उन्होंने यह अवतार धारण किया था। वराह कवच एक प्रकार का रक्षा कवच हैं, यह कवच व्यक्ति को समस्त दुःख,कष्ट, पीड़ा, कोर्ट केस, झूठे मुकदमे, झूठे आरोप से बचाने के लिए, बहुत ही फलदाई माना गया है। यदि कोई व्यक्ति किसी लड़ाई-झगड़े या जमीन-जायदाद से संबंधित कोर्ट केस में फँसा हुआ है, जिससे वह छुटकारा पाना चाहता है, परंतु उसका केस बंद नहीं हो रहा है, उस पर झूठे आरोप लगाएँ जा रहे है, तो ऐसे में, उसे वराह कवच का पाठ अवश्य ही करना चाहिए

इस कवच का पाठ करने से कोर्ट केस, पुलिस केस, मुक़दमे जैसी समस्या धीरे-धीरे समाप्त होने लगती है और विजय प्राप्त होती है। अगर व्यक्ति कोई नई जमीन लेना चाहता हैं, परन्तु काफी समय से लगातार प्रयास करने के बाद भी उसे अच्छी जमीन की खोज नही हो पा रहा हैं, कोई न कोई दोष बना ही रहता हैं, तो ऐसे में, वराह कवच का पाठ करने से शुभ कार्य में आने वाली सभी बाधाएँ दूर होने लगती हैं, जमीन सुख प्राप्त होता हैं। प्रत्येक व्यक्ति को नित्य पूजा में वराह कवच का पाठ अवश्य करना चाहिए, जिससे उसके जीवन के सभी परेशानियाँ दूर हो सके।